bhairav kavach - An Overview

Wiki Article

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।



दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

ವಕ್ಷಃಸ್ಥಲಂ ತಥಾ ಶಾಂತಃ ಕಾಮಚಾರೀ ಸ್ತನಂ ಮಮ

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५॥

मियन्ते साधका येन विना श्मशानभूमिषु।

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः

न देयं पर शिष्येभ्यः कृपणेभ्यश्च शंकर।।

ನಾಖ್ಯೇಯಂ ನರಲೋಕೇಷು ಸಾರಭೂತಂ ಚ ಸುಶ್ರಿಯಮ್

शत्रु के द्वारा किये website हुए मारण, मोहन, उच्चाटन आदि तंत्र दोष नष्ट होते है, उनसें रक्षा होती है।

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।

Report this wiki page